The Sanskrit Parser Assistant


Lexicon: Heritage Version 3.56 [2024-04-30]


kiśoravaḍavāgomahiṣājāvikādhyakṣaḥ
किशोरवडवागोमहिषाजाविकाध्यक्षः

kiśora
[kiśora]{ iic.}
1.1
{ Compound }
vaḍavā
[vaḍavā]{ iic.}
2.1
{ Compound }
go
[go]{ iic.}
3.1
{ Compound }
mahiṣa
[mahiṣa]{ iic.}
4.1
{ Compound }
aja
[aja_1]{ iic.}
[aja_2]{ iic.}
5.1
5.2
{ Compound }
{ Compound }
avika
[avika]{ iic.}
6.1
{ Compound }
adhyakṣaḥ
[adhyakṣa]{ m. sg. nom.}
7.1
{ Subject [M] }


किशोर वडवा गो महिष अज अविक अध्यक्षः

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria